Mahāyānapathasādhanasaṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महायानपथसाधनसङ्ग्रहः

mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ


sarvātītādyabuddhānāṃ janakatvāt pitarau tathā|

bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ||1||


acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām|

bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet||2||


sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān|

adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam||3||


āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ|

bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram||4||


abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ|

sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ||5||


sattvacaryāścarettadvat tatprajñopāyasaṅgraham|

śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā||6||


rāgadraryarahito nityaṃ pāvakārthī tathā'raṇim|

bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet||7||


parārtha maṇivannityam anābhogaṃ karoti saḥ|

mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham||8||


cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam|

etatsaṅgrahapuṇyena jagad yātu mahāpatham||9||


buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ||10 a ba||


'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam||


bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam||